A 176-21 Muṇḍamālātantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 176/21
Title: Muṇḍamālātantra
Dimensions: 32 x 12.5 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/1950
Remarks:


Reel No. A 176-21 Inventory No. 44946

Title Muṇḍamālātantra

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 32.0 x 12.5 cm

Folios 7

Lines per Folio 9

Foliation figures on the verso, in the upper left-hand margin under the marginal title muṇḍa. and in the lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 5/1950

Manuscript Features

Text contains the fifth chapter of the Muṇḍamālātantra

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

oṃ paramātmane namaḥ ||

kadācid dhimavatkūṭe mu(!)khasaṃviṣṭam īśvaraṃ ||

papraccha praṇatā bhūtvā śivaṃ śikharinaṃdinī ||

śrīdevy uvāca ||

(2) deva deva mahādeva śṛṇu sarvadaśaṅkara ||

kṛpayāhaṃ tvayā deva vihitārddhaśarīriṇī ||

sarvvāṇimādisiddhīnāṃ jātaḥ keneśvaro bhavān ||

tadākhyā hi mahādeva ya(3)dy ahaṃ tava vallabhā ||

śrībhairava uvāca || (fol. 1v1–3)

End

tāmradīpāvalīn datvā kauśalena viśeṣataḥ ||

aṣṭamyāṃ prātar ārabhya tad ahorātrakaṃ japet ||

baliñ ca vidhivad datvā homādy a(5)ntaṃ samācaret ||

vidhāyopoṣaṇaṃ prātar dakṣiṇāntāṃ kriyāṃ caret ||

mahāsiddhiṃ labhen mantrī haritā(!)tilakaḥ paraḥ ||

sugopyam etat sarvaṃ hi kathitaṃ (6) tava bhamini || (fol. 7r4–6)

«Sub-colophon:»

|| iti muṇḍamālāyāṃ pañcamaḥ paṭalaḥ || || śubham (fol. 7r6)

|| śubham || (fol. 7r6)

Microfilm Details

Reel No. A 176/21

Date of Filming 24-10-1971

Exposures 8

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 27-08-2007

Bibliography