A 176-21 Muṇḍamālātantra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 176/21
Title: Muṇḍamālātantra
Dimensions: 32 x 12.5 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/1950
Remarks:
Reel No. A 176-21 Inventory No. 44946
Title Muṇḍamālātantra
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 32.0 x 12.5 cm
Folios 7
Lines per Folio 9
Foliation figures on the verso, in the upper left-hand margin under the marginal title muṇḍa. and in the lower right-hand margin under the word rāmaḥ
Place of Deposit NAK
Accession No. 5/1950
Manuscript Features
Text contains the fifth chapter of the Muṇḍamālātantra
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
oṃ paramātmane namaḥ ||
kadācid dhimavatkūṭe mu(!)khasaṃviṣṭam īśvaraṃ ||
papraccha praṇatā bhūtvā śivaṃ śikharinaṃdinī ||
śrīdevy uvāca ||
(2) deva deva mahādeva śṛṇu sarvadaśaṅkara ||
kṛpayāhaṃ tvayā deva vihitārddhaśarīriṇī ||
sarvvāṇimādisiddhīnāṃ jātaḥ keneśvaro bhavān ||
tadākhyā hi mahādeva ya(3)dy ahaṃ tava vallabhā ||
śrībhairava uvāca || (fol. 1v1–3)
End
tāmradīpāvalīn datvā kauśalena viśeṣataḥ ||
aṣṭamyāṃ prātar ārabhya tad ahorātrakaṃ japet ||
baliñ ca vidhivad datvā homādy a(5)ntaṃ samācaret ||
vidhāyopoṣaṇaṃ prātar dakṣiṇāntāṃ kriyāṃ caret ||
mahāsiddhiṃ labhen mantrī haritā(!)tilakaḥ paraḥ ||
sugopyam etat sarvaṃ hi kathitaṃ (6) tava bhamini || (fol. 7r4–6)
«Sub-colophon:»
|| iti muṇḍamālāyāṃ pañcamaḥ paṭalaḥ || || śubham (fol. 7r6)
|| śubham || (fol. 7r6)
Microfilm Details
Reel No. A 176/21
Date of Filming 24-10-1971
Exposures 8
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 27-08-2007
Bibliography